A 337-9 Padmapurāṇa
Manuscript culture infobox
Filmed in: A 337/9
Title: Padmapurāṇa
Dimensions: 20 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/96
Remarks:
Reel No. A 337/9
Inventory No. 42265
Title Vaiśākhamāhātmya
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Text Features importance of vaiśākhamāsa
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fol. 34
Size 20.0 x 10.0 cm
Binding Hole
Folios 44
Lines per Folio 5–6
Foliation figures on lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/96/3
Manuscript Features
Stamp: Candrasamśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
brāhmaṇa uvācaḥ (!) ||
etan mūrkhopi jānāti śubhakarmakaraḥ (2) pumān ||
na yāti narakaṃ svargaṃ tathā pāpakiyārataḥ || || 1 || ||
kratubhir vividhair i(3)ṣṭair vratadānajapādibhiḥ ||
satyam ācara (!) sukṛtaiḥ svargasaukhyam avāpyate || || 2 || ||
(4)vidyācāradhanopetaiḥ ṛtvigbhir v-vedapāragaiḥ ||
prāpyate puṇyayogena yajñair nākas tataḥ (5) kvacit || || 3 || ||
vittena ca vinā dānaṃ bahudātuṃ na śakyate ||
vidyamānadhanenā ʼ(6)pi kuṭuṃvāsaktacetasā || || 4 || || (fsol. 1v1–6)
End
tasya mādha[va]māsasya pu(6)ṇyākhyānaprasaṃgataḥ ||
prasaṃgādim (!) ākhyātaṃ māhātmyaṃ kiṃcid uttamam || 412 ||
(1) bhānau meṣagate viprā vaiśākhasyāpi bodhanāt ||
atha śṛṇvaṃtu bhūdevā yat pṛṣṭo (2)yaṃ purātanaḥ || 413 ||
prahlādasya caritraṃ tat saṃgrāmaṃ saha viṣṇunā ||
vaiśākhamā(3)hātmyam idaṃ śṛṇoti
yaḥ śraddhayā puṇyamatir labhete || 414 || (!)
lakṣmīṃ sthi(4)rāṃ kīrttim anekaputrān
dīrghāyuṣo jīvati varṣapūrṇam || 415 || (fol. 44r5–44v4)
Colophon
iti śrīpadma(5)purāṇe pātālakhaṃḍe vaiśākhamāhātmye nāradāmvarīṣasaṃvāde triyo daśo ʼ(6) (!)dhyāyaḥ || 30 || (fol. 44v4–6)
Microfilm Details
Reel No. A 337/9
Date of Filming 01-05-1972
Exposures 44
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 24-06-2005