A 337-9 Padmapurāṇa

Manuscript culture infobox

Filmed in: A 337/9
Title: Padmapurāṇa
Dimensions: 20 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/96
Remarks:

Reel No. A 337/9

Inventory No. 42265

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features importance of vaiśākhamāsa

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 34

Size 20.0 x 10.0 cm

Binding Hole

Folios 44

Lines per Folio 5–6

Foliation figures on lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/96/3

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

brāhmaṇa uvācaḥ (!) ||

etan mūrkhopi jānāti śubhakarmakaraḥ (2) pumān ||
na yāti narakaṃ svargaṃ tathā pāpakiyārataḥ ||    || 1 ||    ||

kratubhir vividhair i(3)ṣṭair vratadānajapādibhiḥ ||
satyam ācara (!) sukṛtaiḥ svargasaukhyam avāpyate ||    || 2 ||    ||

(4)vidyācāradhanopetaiḥ ṛtvigbhir v-vedapāragaiḥ ||
prāpyate puṇyayogena yajñair nākas tataḥ (5) kvacit ||    || 3 ||    ||

vittena ca vinā dānaṃ bahudātuṃ na śakyate ||
vidyamānadhanenā ʼ(6)pi kuṭuṃvāsaktacetasā ||    || 4 ||    || (fsol. 1v1–6)

End

tasya mādha[va]māsasya pu(6)ṇyākhyānaprasaṃgataḥ ||
prasaṃgādim (!) ākhyātaṃ māhātmyaṃ kiṃcid uttamam || 412 ||

(1) bhānau meṣagate viprā vaiśākhasyāpi bodhanāt ||
atha śṛṇvaṃtu bhūdevā yat pṛṣṭo (2)yaṃ purātanaḥ || 413 ||

prahlādasya caritraṃ tat saṃgrāmaṃ saha viṣṇunā ||

vaiśākhamā(3)hātmyam idaṃ śṛṇoti
yaḥ śraddhayā puṇyamatir labhete || 414 || (!)

lakṣmīṃ sthi(4)rāṃ kīrttim anekaputrān
dīrghāyuṣo jīvati varṣapūrṇam || 415 || (fol. 44r5–44v4)

Colophon

iti śrīpadma(5)purāṇe pātālakhaṃḍe vaiśākhamāhātmye nāradāmvarīṣasaṃvāde triyo daśo ʼ(6) (!)dhyāyaḥ || 30 || (fol. 44v4–6)

Microfilm Details

Reel No. A 337/9

Date of Filming 01-05-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-06-2005